B 123-11 Cidambararahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/11
Title: Cidambararahasya
Dimensions: 26 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/264
Remarks:


Reel No. B 123-11 Inventory No. 15178

Title Cidambararahasya

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 47a, no. 2042

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged at the top of the verso part; available folios: 1–4

Size 26.0 x 12.0 cm

Folios 4

Lines per Folio 19

Foliation in fols. 1 and 2, foliation disappears and in fol. 3–5: figures in the extreme lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 2/264

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāyaṃ(!) namaḥ |

śrīsāṃbamūrttaye namaḥ |

vāmadeva uvāca |

iti taiḥ prārthitaḥ svāmī śriyo brahmādibhiḥ suraiḥ |

rahasyam api lokānāṃ mahadguhyam api dvijāḥ |

upādideśa bhagavān brahmādibhyor ʼthitas tu taiḥ |

ata eva vadet (pārthaḥ) praṇipyata(!) pradhānataḥ |

sā vidyā praṇipātena grāhyā śaśvat sukhaiṣiṇā |

tataḥ sa karuṇāṃ vācam ādadau vaktum īśitā | (fol. 1v1–3)

End

caidaṃbarasya devasya te sarve pi samā smṛtāḥ |

tasmāt prāsādajāpītu japed etān mahāmanūn |

caidaṃbarābhidhāś caiva paṃcārṇān pātakāpahān |

ekāpy atra mahāvidyā saṃsmṛtā pātakāpahā |

kimu sūktam idaṃ japtvā na labhet sukṛtaṃ surāḥ |

etat sūktavaraṃ japtvā prākṛto pi vimucyate |

aśvamedhaphalaṃ tasya darśanād bhavati ddhṛ(!)vaṃ |

athātaḥ saṃpravakṣyāmi -/// (fol. 4v12–14)

Colophon

Microfilm Details

Reel No. B 123/11

Date of Filming 10-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-12-2007

Bibliography