B 123-11 Cidambararahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 123/11
Title: Cidambararahasya
Dimensions: 26 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/264
Remarks:
Reel No. B 123-11 Inventory No. 15178
Title Cidambararahasya
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 47a, no. 2042
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged at the top of the verso part; available folios: 1–4
Size 26.0 x 12.0 cm
Folios 4
Lines per Folio 19
Foliation in fols. 1 and 2, foliation disappears and in fol. 3–5: figures in the extreme lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 2/264
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāyaṃ(!) namaḥ |
śrīsāṃbamūrttaye namaḥ |
vāmadeva uvāca |
iti taiḥ prārthitaḥ svāmī śriyo brahmādibhiḥ suraiḥ |
rahasyam api lokānāṃ mahadguhyam api dvijāḥ |
upādideśa bhagavān brahmādibhyor ʼthitas tu taiḥ |
ata eva vadet (pārthaḥ) praṇipyata(!) pradhānataḥ |
sā vidyā praṇipātena grāhyā śaśvat sukhaiṣiṇā |
tataḥ sa karuṇāṃ vācam ādadau vaktum īśitā | (fol. 1v1–3)
End
caidaṃbarasya devasya te sarve pi samā smṛtāḥ |
tasmāt prāsādajāpītu japed etān mahāmanūn |
caidaṃbarābhidhāś caiva paṃcārṇān pātakāpahān |
ekāpy atra mahāvidyā saṃsmṛtā pātakāpahā |
kimu sūktam idaṃ japtvā na labhet sukṛtaṃ surāḥ |
etat sūktavaraṃ japtvā prākṛto pi vimucyate |
aśvamedhaphalaṃ tasya darśanād bhavati ddhṛ(!)vaṃ |
athātaḥ saṃpravakṣyāmi -/// (fol. 4v12–14)
Colophon
Microfilm Details
Reel No. B 123/11
Date of Filming 10-10-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-12-2007
Bibliography